अधिता শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
अधिता
अधिते
अधिताः
সম্বোধন
अधिते
अधिते
अधिताः
দ্বিতীয়া
अधिताम्
अधिते
अधिताः
তৃতীয়া
अधितया
अधिताभ्याम्
अधिताभिः
চতুৰ্থী
अधितायै
अधिताभ्याम्
अधिताभ्यः
পঞ্চমী
अधितायाः
अधिताभ्याम्
अधिताभ्यः
ষষ্ঠী
अधितायाः
अधितयोः
अधितानाम्
সপ্তমী
अधितायाम्
अधितयोः
अधितासु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
अधिता
अधिते
अधिताः
সম্বোধন
अधिते
अधिते
अधिताः
দ্বিতীয়া
अधिताम्
अधिते
अधिताः
তৃতীয়া
अधितया
अधिताभ्याम्
अधिताभिः
চতুৰ্থী
अधितायै
अधिताभ्याम्
अधिताभ्यः
পঞ্চমী
अधितायाः
अधिताभ्याम्
अधिताभ्यः
ষষ্ঠী
अधितायाः
अधितयोः
अधितानाम्
সপ্তমী
अधितायाम्
अधितयोः
अधितासु


অন্য