अधित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अधितः
अधितौ
अधिताः
സംബോധന
अधित
अधितौ
अधिताः
ദ്വിതീയാ
अधितम्
अधितौ
अधितान्
തൃതീയാ
अधितेन
अधिताभ्याम्
अधितैः
ചതുർഥീ
अधिताय
अधिताभ्याम्
अधितेभ्यः
പഞ്ചമീ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ഷഷ്ഠീ
अधितस्य
अधितयोः
अधितानाम्
സപ്തമീ
अधिते
अधितयोः
अधितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अधितः
अधितौ
अधिताः
സംബോധന
अधित
अधितौ
अधिताः
ദ്വിതീയാ
अधितम्
अधितौ
अधितान्
തൃതീയാ
अधितेन
अधिताभ्याम्
अधितैः
ചതുർഥീ
अधिताय
अधिताभ्याम्
अधितेभ्यः
പഞ്ചമീ
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ഷഷ്ഠീ
अधितस्य
अधितयोः
अधितानाम्
സപ്തമീ
अधिते
अधितयोः
अधितेषु


മറ്റുള്ളവ