अधित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अधितः
अधितौ
अधिताः
સંબોધન
अधित
अधितौ
अधिताः
દ્વિતીયા
अधितम्
अधितौ
अधितान्
તૃતીયા
अधितेन
अधिताभ्याम्
अधितैः
ચતુર્થી
अधिताय
अधिताभ्याम्
अधितेभ्यः
પંચમી
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ષષ્ઠી
अधितस्य
अधितयोः
अधितानाम्
સપ્તમી
अधिते
अधितयोः
अधितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अधितः
अधितौ
अधिताः
સંબોધન
अधित
अधितौ
अधिताः
દ્વિતીયા
अधितम्
अधितौ
अधितान्
તૃતીયા
अधितेन
अधिताभ्याम्
अधितैः
ચતુર્થી
अधिताय
अधिताभ्याम्
अधितेभ्यः
પંચમી
अधितात् / अधिताद्
अधिताभ्याम्
अधितेभ्यः
ષષ્ઠી
अधितस्य
अधितयोः
अधितानाम्
સપ્તમી
अधिते
अधितयोः
अधितेषु


અન્ય