अधिकार શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अधिकारः
अधिकारौ
अधिकाराः
સંબોધન
अधिकार
अधिकारौ
अधिकाराः
દ્વિતીયા
अधिकारम्
अधिकारौ
अधिकारान्
તૃતીયા
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
ચતુર્થી
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
પંચમી
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
ષષ્ઠી
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
સપ્તમી
अधिकारे
अधिकारयोः
अधिकारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अधिकारः
अधिकारौ
अधिकाराः
સંબોધન
अधिकार
अधिकारौ
अधिकाराः
દ્વિતીયા
अधिकारम्
अधिकारौ
अधिकारान्
તૃતીયા
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
ચતુર્થી
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
પંચમી
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
ષષ્ઠી
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
સપ્તમી
अधिकारे
अधिकारयोः
अधिकारेषु