अदर શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अदरः
अदरौ
अदराः
સંબોધન
अदर
अदरौ
अदराः
દ્વિતીયા
अदरम्
अदरौ
अदरान्
તૃતીયા
अदरेण
अदराभ्याम्
अदरैः
ચતુર્થી
अदराय
अदराभ्याम्
अदरेभ्यः
પંચમી
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ષષ્ઠી
अदरस्य
अदरयोः
अदराणाम्
સપ્તમી
अदरे
अदरयोः
अदरेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अदरः
अदरौ
अदराः
સંબોધન
अदर
अदरौ
अदराः
દ્વિતીયા
अदरम्
अदरौ
अदरान्
તૃતીયા
अदरेण
अदराभ्याम्
अदरैः
ચતુર્થી
अदराय
अदराभ्याम्
अदरेभ्यः
પંચમી
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ષષ્ઠી
अदरस्य
अदरयोः
अदराणाम्
સપ્તમી
अदरे
अदरयोः
अदरेषु
અન્ય