अदर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अदरम्
अदरे
अदराणि
સંબોધન
अदर
अदरे
अदराणि
દ્વિતીયા
अदरम्
अदरे
अदराणि
તૃતીયા
अदरेण
अदराभ्याम्
अदरैः
ચતુર્થી
अदराय
अदराभ्याम्
अदरेभ्यः
પંચમી
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ષષ્ઠી
अदरस्य
अदरयोः
अदराणाम्
સપ્તમી
अदरे
अदरयोः
अदरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अदरम्
अदरे
अदराणि
સંબોધન
अदर
अदरे
अदराणि
દ્વિતીયા
अदरम्
अदरे
अदराणि
તૃતીયા
अदरेण
अदराभ्याम्
अदरैः
ચતુર્થી
अदराय
अदराभ्याम्
अदरेभ्यः
પંચમી
अदरात् / अदराद्
अदराभ्याम्
अदरेभ्यः
ષષ્ઠી
अदरस्य
अदरयोः
अदराणाम्
સપ્તમી
अदरे
अदरयोः
अदरेषु


અન્ય