अदम्भा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अदम्भा
अदम्भे
अदम्भाः
સંબોધન
अदम्भे
अदम्भे
अदम्भाः
દ્વિતીયા
अदम्भाम्
अदम्भे
अदम्भाः
તૃતીયા
अदम्भया
अदम्भाभ्याम्
अदम्भाभिः
ચતુર્થી
अदम्भायै
अदम्भाभ्याम्
अदम्भाभ्यः
પંચમી
अदम्भायाः
अदम्भाभ्याम्
अदम्भाभ्यः
ષષ્ઠી
अदम्भायाः
अदम्भयोः
अदम्भानाम्
સપ્તમી
अदम्भायाम्
अदम्भयोः
अदम्भासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अदम्भा
अदम्भे
अदम्भाः
સંબોધન
अदम्भे
अदम्भे
अदम्भाः
દ્વિતીયા
अदम्भाम्
अदम्भे
अदम्भाः
તૃતીયા
अदम्भया
अदम्भाभ्याम्
अदम्भाभिः
ચતુર્થી
अदम्भायै
अदम्भाभ्याम्
अदम्भाभ्यः
પંચમી
अदम्भायाः
अदम्भाभ्याम्
अदम्भाभ्यः
ષષ્ઠી
अदम्भायाः
अदम्भयोः
अदम्भानाम्
સપ્તમી
अदम्भायाम्
अदम्भयोः
अदम्भासु


અન્ય