अत्तव्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
സംബോധന
अत्तव्य
अत्तव्ये
अत्तव्यानि
ദ്വിതീയാ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
തൃതീയാ
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ചതുർഥീ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
പഞ്ചമീ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ഷഷ്ഠീ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
സപ്തമീ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
സംബോധന
अत्तव्य
अत्तव्ये
अत्तव्यानि
ദ്വിതീയാ
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
തൃതീയാ
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ചതുർഥീ
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
പഞ്ചമീ
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ഷഷ്ഠീ
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
സപ്തമീ
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु


മറ്റുള്ളവ