अत्तव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
સંબોધન
अत्तव्य
अत्तव्ये
अत्तव्यानि
દ્વિતીયા
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
તૃતીયા
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ચતુર્થી
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
પંચમી
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ષષ્ઠી
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
સપ્તમી
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
સંબોધન
अत्तव्य
अत्तव्ये
अत्तव्यानि
દ્વિતીયા
अत्तव्यम्
अत्तव्ये
अत्तव्यानि
તૃતીયા
अत्तव्येन
अत्तव्याभ्याम्
अत्तव्यैः
ચતુર્થી
अत्तव्याय
अत्तव्याभ्याम्
अत्तव्येभ्यः
પંચમી
अत्तव्यात् / अत्तव्याद्
अत्तव्याभ्याम्
अत्तव्येभ्यः
ષષ્ઠી
अत्तव्यस्य
अत्तव्ययोः
अत्तव्यानाम्
સપ્તમી
अत्तव्ये
अत्तव्ययोः
अत्तव्येषु


અન્ય