अतितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अतितव्यः
अतितव्यौ
अतितव्याः
സംബോധന
अतितव्य
अतितव्यौ
अतितव्याः
ദ്വിതീയാ
अतितव्यम्
अतितव्यौ
अतितव्यान्
തൃതീയാ
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
ചതുർഥീ
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
പഞ്ചമീ
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
ഷഷ്ഠീ
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
സപ്തമീ
अतितव्ये
अतितव्ययोः
अतितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अतितव्यः
अतितव्यौ
अतितव्याः
സംബോധന
अतितव्य
अतितव्यौ
अतितव्याः
ദ്വിതീയാ
अतितव्यम्
अतितव्यौ
अतितव्यान्
തൃതീയാ
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
ചതുർഥീ
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
പഞ്ചമീ
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
ഷഷ്ഠീ
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
സപ്തമീ
अतितव्ये
अतितव्ययोः
अतितव्येषु


മറ്റുള്ളവ