अतितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अतितव्यः
अतितव्यौ
अतितव्याः
સંબોધન
अतितव्य
अतितव्यौ
अतितव्याः
દ્વિતીયા
अतितव्यम्
अतितव्यौ
अतितव्यान्
તૃતીયા
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
ચતુર્થી
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
પંચમી
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
ષષ્ઠી
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
સપ્તમી
अतितव्ये
अतितव्ययोः
अतितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अतितव्यः
अतितव्यौ
अतितव्याः
સંબોધન
अतितव्य
अतितव्यौ
अतितव्याः
દ્વિતીયા
अतितव्यम्
अतितव्यौ
अतितव्यान्
તૃતીયા
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
ચતુર્થી
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
પંચમી
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
ષષ્ઠી
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
સપ્તમી
अतितव्ये
अतितव्ययोः
अतितव्येषु


અન્ય