अतित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अतितः
अतितौ
अतिताः
સંબોધન
अतित
अतितौ
अतिताः
દ્વિતીયા
अतितम्
अतितौ
अतितान्
તૃતીયા
अतितेन
अतिताभ्याम्
अतितैः
ચતુર્થી
अतिताय
अतिताभ्याम्
अतितेभ्यः
પંચમી
अतितात् / अतिताद्
अतिताभ्याम्
अतितेभ्यः
ષષ્ઠી
अतितस्य
अतितयोः
अतितानाम्
સપ્તમી
अतिते
अतितयोः
अतितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अतितः
अतितौ
अतिताः
સંબોધન
अतित
अतितौ
अतिताः
દ્વિતીયા
अतितम्
अतितौ
अतितान्
તૃતીયા
अतितेन
अतिताभ्याम्
अतितैः
ચતુર્થી
अतिताय
अतिताभ्याम्
अतितेभ्यः
પંચમી
अतितात् / अतिताद्
अतिताभ्याम्
अतितेभ्यः
ષષ્ઠી
अतितस्य
अतितयोः
अतितानाम्
સપ્તમી
अतिते
अतितयोः
अतितेषु


અન્ય