अतनीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अतनीयम्
अतनीये
अतनीयानि
સંબોધન
अतनीय
अतनीये
अतनीयानि
દ્વિતીયા
अतनीयम्
अतनीये
अतनीयानि
તૃતીયા
अतनीयेन
अतनीयाभ्याम्
अतनीयैः
ચતુર્થી
अतनीयाय
अतनीयाभ्याम्
अतनीयेभ्यः
પંચમી
अतनीयात् / अतनीयाद्
अतनीयाभ्याम्
अतनीयेभ्यः
ષષ્ઠી
अतनीयस्य
अतनीययोः
अतनीयानाम्
સપ્તમી
अतनीये
अतनीययोः
अतनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अतनीयम्
अतनीये
अतनीयानि
સંબોધન
अतनीय
अतनीये
अतनीयानि
દ્વિતીયા
अतनीयम्
अतनीये
अतनीयानि
તૃતીયા
अतनीयेन
अतनीयाभ्याम्
अतनीयैः
ચતુર્થી
अतनीयाय
अतनीयाभ्याम्
अतनीयेभ्यः
પંચમી
अतनीयात् / अतनीयाद्
अतनीयाभ्याम्
अतनीयेभ्यः
ષષ્ઠી
अतनीयस्य
अतनीययोः
अतनीयानाम्
સપ્તમી
अतनीये
अतनीययोः
अतनीयेषु


અન્ય