अण्ठ्या ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
സംബോധന
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
ദ്വിതീയാ
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
തൃതീയാ
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
ചതുർഥീ
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
പഞ്ചമീ
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ഷഷ്ഠീ
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
സപ്തമീ
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
സംബോധന
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
ദ്വിതീയാ
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
തൃതീയാ
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
ചതുർഥീ
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
പഞ്ചമീ
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ഷഷ്ഠീ
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
സപ്തമീ
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु


മറ്റുള്ളവ