अण्ठ्या શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
સંબોધન
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
દ્વિતીયા
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
તૃતીયા
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
ચતુર્થી
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
પંચમી
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ષષ્ઠી
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
સપ્તમી
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
સંબોધન
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
દ્વિતીયા
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
તૃતીયા
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
ચતુર્થી
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
પંચમી
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
ષષ્ઠી
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
સપ્તમી
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु


અન્ય