अण्ठित શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अण्ठितम्
अण्ठिते
अण्ठितानि
સંબોધન
अण्ठित
अण्ठिते
अण्ठितानि
દ્વિતીયા
अण्ठितम्
अण्ठिते
अण्ठितानि
તૃતીયા
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
ચતુર્થી
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
પંચમી
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
ષષ્ઠી
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
સપ્તમી
अण्ठिते
अण्ठितयोः
अण्ठितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अण्ठितम्
अण्ठिते
अण्ठितानि
સંબોધન
अण्ठित
अण्ठिते
अण्ठितानि
દ્વિતીયા
अण्ठितम्
अण्ठिते
अण्ठितानि
તૃતીયા
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
ચતુર્થી
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
પંચમી
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
ષષ્ઠી
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
સપ્તમી
अण्ठिते
अण्ठितयोः
अण्ठितेषु


અન્ય