अडितव्या ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अडितव्या
अडितव्ये
अडितव्याः
സംബോധന
अडितव्ये
अडितव्ये
अडितव्याः
ദ്വിതീയാ
अडितव्याम्
अडितव्ये
अडितव्याः
തൃതീയാ
अडितव्यया
अडितव्याभ्याम्
अडितव्याभिः
ചതുർഥീ
अडितव्यायै
अडितव्याभ्याम्
अडितव्याभ्यः
പഞ്ചമീ
अडितव्यायाः
अडितव्याभ्याम्
अडितव्याभ्यः
ഷഷ്ഠീ
अडितव्यायाः
अडितव्ययोः
अडितव्यानाम्
സപ്തമീ
अडितव्यायाम्
अडितव्ययोः
अडितव्यासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अडितव्या
अडितव्ये
अडितव्याः
സംബോധന
अडितव्ये
अडितव्ये
अडितव्याः
ദ്വിതീയാ
अडितव्याम्
अडितव्ये
अडितव्याः
തൃതീയാ
अडितव्यया
अडितव्याभ्याम्
अडितव्याभिः
ചതുർഥീ
अडितव्यायै
अडितव्याभ्याम्
अडितव्याभ्यः
പഞ്ചമീ
अडितव्यायाः
अडितव्याभ्याम्
अडितव्याभ्यः
ഷഷ്ഠീ
अडितव्यायाः
अडितव्ययोः
अडितव्यानाम्
സപ്തമീ
अडितव्यायाम्
अडितव्ययोः
अडितव्यासु


മറ്റുള്ളവ