अड શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अडः
अडौ
अडाः
સંબોધન
अड
अडौ
अडाः
દ્વિતીયા
अडम्
अडौ
अडान्
તૃતીયા
अडेन
अडाभ्याम्
अडैः
ચતુર્થી
अडाय
अडाभ्याम्
अडेभ्यः
પંચમી
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
ષષ્ઠી
अडस्य
अडयोः
अडानाम्
સપ્તમી
अडे
अडयोः
अडेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अडः
अडौ
अडाः
સંબોધન
अड
अडौ
अडाः
દ્વિતીયા
अडम्
अडौ
अडान्
તૃતીયા
अडेन
अडाभ्याम्
अडैः
ચતુર્થી
अडाय
अडाभ्याम्
अडेभ्यः
પંચમી
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
ષષ્ઠી
अडस्य
अडयोः
अडानाम्
સપ્તમી
अडे
अडयोः
अडेषु
અન્ય