अट्टनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
સંબોધન
अट्टनीय
अट्टनीयौ
अट्टनीयाः
દ્વિતીયા
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
તૃતીયા
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
ચતુર્થી
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
પંચમી
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
ષષ્ઠી
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
સપ્તમી
अट्टनीये
अट्टनीययोः
अट्टनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
સંબોધન
अट्टनीय
अट्टनीयौ
अट्टनीयाः
દ્વિતીયા
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
તૃતીયા
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
ચતુર્થી
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
પંચમી
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
ષષ્ઠી
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
સપ્તમી
अट्टनीये
अट्टनीययोः
अट्टनीयेषु


અન્ય