अटनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अटनीयः
अटनीयौ
अटनीयाः
સંબોધન
अटनीय
अटनीयौ
अटनीयाः
દ્વિતીયા
अटनीयम्
अटनीयौ
अटनीयान्
તૃતીયા
अटनीयेन
अटनीयाभ्याम्
अटनीयैः
ચતુર્થી
अटनीयाय
अटनीयाभ्याम्
अटनीयेभ्यः
પંચમી
अटनीयात् / अटनीयाद्
अटनीयाभ्याम्
अटनीयेभ्यः
ષષ્ઠી
अटनीयस्य
अटनीययोः
अटनीयानाम्
સપ્તમી
अटनीये
अटनीययोः
अटनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अटनीयः
अटनीयौ
अटनीयाः
સંબોધન
अटनीय
अटनीयौ
अटनीयाः
દ્વિતીયા
अटनीयम्
अटनीयौ
अटनीयान्
તૃતીયા
अटनीयेन
अटनीयाभ्याम्
अटनीयैः
ચતુર્થી
अटनीयाय
अटनीयाभ्याम्
अटनीयेभ्यः
પંચમી
अटनीयात् / अटनीयाद्
अटनीयाभ्याम्
अटनीयेभ्यः
ષષ્ઠી
अटनीयस्य
अटनीययोः
अटनीयानाम्
સપ્તમી
अटनीये
अटनीययोः
अटनीयेषु


અન્ય