अञ्जयितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्जयितव्यः
अञ्जयितव्यौ
अञ्जयितव्याः
સંબોધન
अञ्जयितव्य
अञ्जयितव्यौ
अञ्जयितव्याः
દ્વિતીયા
अञ्जयितव्यम्
अञ्जयितव्यौ
अञ्जयितव्यान्
તૃતીયા
अञ्जयितव्येन
अञ्जयितव्याभ्याम्
अञ्जयितव्यैः
ચતુર્થી
अञ्जयितव्याय
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
પંચમી
अञ्जयितव्यात् / अञ्जयितव्याद्
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
ષષ્ઠી
अञ्जयितव्यस्य
अञ्जयितव्ययोः
अञ्जयितव्यानाम्
સપ્તમી
अञ्जयितव्ये
अञ्जयितव्ययोः
अञ्जयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्जयितव्यः
अञ्जयितव्यौ
अञ्जयितव्याः
સંબોધન
अञ्जयितव्य
अञ्जयितव्यौ
अञ्जयितव्याः
દ્વિતીયા
अञ्जयितव्यम्
अञ्जयितव्यौ
अञ्जयितव्यान्
તૃતીયા
अञ्जयितव्येन
अञ्जयितव्याभ्याम्
अञ्जयितव्यैः
ચતુર્થી
अञ्जयितव्याय
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
પંચમી
अञ्जयितव्यात् / अञ्जयितव्याद्
अञ्जयितव्याभ्याम्
अञ्जयितव्येभ्यः
ષષ્ઠી
अञ्जयितव्यस्य
अञ्जयितव्ययोः
अञ्जयितव्यानाम्
સપ્તમી
अञ्जयितव्ये
अञ्जयितव्ययोः
अञ्जयितव्येषु


અન્ય