अञ्ज શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्जम्
अञ्जे
अञ्जानि
સંબોધન
अञ्ज
अञ्जे
अञ्जानि
દ્વિતીયા
अञ्जम्
अञ्जे
अञ्जानि
તૃતીયા
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
ચતુર્થી
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
પંચમી
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
ષષ્ઠી
अञ्जस्य
अञ्जयोः
अञ्जानाम्
સપ્તમી
अञ्जे
अञ्जयोः
अञ्जेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्जम्
अञ्जे
अञ्जानि
સંબોધન
अञ्ज
अञ्जे
अञ्जानि
દ્વિતીયા
अञ्जम्
अञ्जे
अञ्जानि
તૃતીયા
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
ચતુર્થી
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
પંચમી
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
ષષ્ઠી
अञ्जस्य
अञ्जयोः
अञ्जानाम्
સપ્તમી
अञ्जे
अञ्जयोः
अञ्जेषु


અન્ય