अञ्चिता શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्चिता
अञ्चिते
अञ्चिताः
સંબોધન
अञ्चिते
अञ्चिते
अञ्चिताः
દ્વિતીયા
अञ्चिताम्
अञ्चिते
अञ्चिताः
તૃતીયા
अञ्चितया
अञ्चिताभ्याम्
अञ्चिताभिः
ચતુર્થી
अञ्चितायै
अञ्चिताभ्याम्
अञ्चिताभ्यः
પંચમી
अञ्चितायाः
अञ्चिताभ्याम्
अञ्चिताभ्यः
ષષ્ઠી
अञ्चितायाः
अञ्चितयोः
अञ्चितानाम्
સપ્તમી
अञ्चितायाम्
अञ्चितयोः
अञ्चितासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्चिता
अञ्चिते
अञ्चिताः
સંબોધન
अञ्चिते
अञ्चिते
अञ्चिताः
દ્વિતીયા
अञ्चिताम्
अञ्चिते
अञ्चिताः
તૃતીયા
अञ्चितया
अञ्चिताभ्याम्
अञ्चिताभिः
ચતુર્થી
अञ्चितायै
अञ्चिताभ्याम्
अञ्चिताभ्यः
પંચમી
अञ्चितायाः
अञ्चिताभ्याम्
अञ्चिताभ्यः
ષષ્ઠી
अञ्चितायाः
अञ्चितयोः
अञ्चितानाम्
સપ્તમી
अञ्चितायाम्
अञ्चितयोः
अञ्चितासु


અન્ય