अञ्चा ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अञ्चा
अञ्चे
अञ्चाः
സംബോധന
अञ्चे
अञ्चे
अञ्चाः
ദ്വിതീയാ
अञ्चाम्
अञ्चे
अञ्चाः
തൃതീയാ
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
ചതുർഥീ
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
പഞ്ചമീ
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
ഷഷ്ഠീ
अञ्चायाः
अञ्चयोः
अञ्चानाम्
സപ്തമീ
अञ्चायाम्
अञ्चयोः
अञ्चासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अञ्चा
अञ्चे
अञ्चाः
സംബോധന
अञ्चे
अञ्चे
अञ्चाः
ദ്വിതീയാ
अञ्चाम्
अञ्चे
अञ्चाः
തൃതീയാ
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
ചതുർഥീ
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
പഞ്ചമീ
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
ഷഷ്ഠീ
अञ्चायाः
अञ्चयोः
अञ्चानाम्
സപ്തമീ
अञ्चायाम्
अञ्चयोः
अञ्चासु


മറ്റുള്ളവ