अञ्चा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्चा
अञ्चे
अञ्चाः
સંબોધન
अञ्चे
अञ्चे
अञ्चाः
દ્વિતીયા
अञ्चाम्
अञ्चे
अञ्चाः
તૃતીયા
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
ચતુર્થી
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
પંચમી
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
ષષ્ઠી
अञ्चायाः
अञ्चयोः
अञ्चानाम्
સપ્તમી
अञ्चायाम्
अञ्चयोः
अञ्चासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्चा
अञ्चे
अञ्चाः
સંબોધન
अञ्चे
अञ्चे
अञ्चाः
દ્વિતીયા
अञ्चाम्
अञ्चे
अञ्चाः
તૃતીયા
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
ચતુર્થી
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
પંચમી
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
ષષ્ઠી
अञ्चायाः
अञ्चयोः
अञ्चानाम्
સપ્તમી
अञ्चायाम्
अञ्चयोः
अञ्चासु


અન્ય