अञ्चयितव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
સંબોધન
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
દ્વિતીયા
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
તૃતીયા
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
ચતુર્થી
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
પંચમી
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
ષષ્ઠી
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
સપ્તમી
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
સંબોધન
अञ्चयितव्य
अञ्चयितव्ये
अञ्चयितव्यानि
દ્વિતીયા
अञ्चयितव्यम्
अञ्चयितव्ये
अञ्चयितव्यानि
તૃતીયા
अञ्चयितव्येन
अञ्चयितव्याभ्याम्
अञ्चयितव्यैः
ચતુર્થી
अञ्चयितव्याय
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
પંચમી
अञ्चयितव्यात् / अञ्चयितव्याद्
अञ्चयितव्याभ्याम्
अञ्चयितव्येभ्यः
ષષ્ઠી
अञ्चयितव्यस्य
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
સપ્તમી
अञ्चयितव्ये
अञ्चयितव्ययोः
अञ्चयितव्येषु


અન્ય