अञ्चयमान શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्चयमानः
अञ्चयमानौ
अञ्चयमानाः
સંબોધન
अञ्चयमान
अञ्चयमानौ
अञ्चयमानाः
દ્વિતીયા
अञ्चयमानम्
अञ्चयमानौ
अञ्चयमानान्
તૃતીયા
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
ચતુર્થી
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
પંચમી
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
ષષ્ઠી
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
સપ્તમી
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्चयमानः
अञ्चयमानौ
अञ्चयमानाः
સંબોધન
अञ्चयमान
अञ्चयमानौ
अञ्चयमानाः
દ્વિતીયા
अञ्चयमानम्
अञ्चयमानौ
अञ्चयमानान्
તૃતીયા
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
ચતુર્થી
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
પંચમી
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
ષષ્ઠી
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
સપ્તમી
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
અન્ય