अञ्चमान શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
સંબોધન
अञ्चमान
अञ्चमाने
अञ्चमानानि
દ્વિતીયા
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
તૃતીયા
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
ચતુર્થી
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
પંચમી
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ષષ્ઠી
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
સપ્તમી
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
સંબોધન
अञ्चमान
अञ्चमाने
अञ्चमानानि
દ્વિતીયા
अञ्चमानम्
अञ्चमाने
अञ्चमानानि
તૃતીયા
अञ्चमानेन
अञ्चमानाभ्याम्
अञ्चमानैः
ચતુર્થી
अञ्चमानाय
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
પંચમી
अञ्चमानात् / अञ्चमानाद्
अञ्चमानाभ्याम्
अञ्चमानेभ्यः
ષષ્ઠી
अञ्चमानस्य
अञ्चमानयोः
अञ्चमानानाम्
સપ્તમી
अञ्चमाने
अञ्चमानयोः
अञ्चमानेषु


અન્ય