अञ्चनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अञ्चनीयः
अञ्चनीयौ
अञ्चनीयाः
સંબોધન
अञ्चनीय
अञ्चनीयौ
अञ्चनीयाः
દ્વિતીયા
अञ्चनीयम्
अञ्चनीयौ
अञ्चनीयान्
તૃતીયા
अञ्चनीयेन
अञ्चनीयाभ्याम्
अञ्चनीयैः
ચતુર્થી
अञ्चनीयाय
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
પંચમી
अञ्चनीयात् / अञ्चनीयाद्
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
ષષ્ઠી
अञ्चनीयस्य
अञ्चनीययोः
अञ्चनीयानाम्
સપ્તમી
अञ्चनीये
अञ्चनीययोः
अञ्चनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अञ्चनीयः
अञ्चनीयौ
अञ्चनीयाः
સંબોધન
अञ्चनीय
अञ्चनीयौ
अञ्चनीयाः
દ્વિતીયા
अञ्चनीयम्
अञ्चनीयौ
अञ्चनीयान्
તૃતીયા
अञ्चनीयेन
अञ्चनीयाभ्याम्
अञ्चनीयैः
ચતુર્થી
अञ्चनीयाय
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
પંચમી
अञ्चनीयात् / अञ्चनीयाद्
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
ષષ્ઠી
अञ्चनीयस्य
अञ्चनीययोः
अञ्चनीयानाम्
સપ્તમી
अञ्चनीये
अञ्चनीययोः
अञ्चनीयेषु


અન્ય