अज्ञ ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अज्ञः
अज्ञौ
अज्ञाः
സംബോധന
अज्ञ
अज्ञौ
अज्ञाः
ദ്വിതീയാ
अज्ञम्
अज्ञौ
अज्ञान्
തൃതീയാ
अज्ञेन
अज्ञाभ्याम्
अज्ञैः
ചതുർഥീ
अज्ञाय
अज्ञाभ्याम्
अज्ञेभ्यः
പഞ്ചമീ
अज्ञात् / अज्ञाद्
अज्ञाभ्याम्
अज्ञेभ्यः
ഷഷ്ഠീ
अज्ञस्य
अज्ञयोः
अज्ञानाम्
സപ്തമീ
अज्ञे
अज्ञयोः
अज्ञेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अज्ञः
अज्ञौ
अज्ञाः
സംബോധന
अज्ञ
अज्ञौ
अज्ञाः
ദ്വിതീയാ
अज्ञम्
अज्ञौ
अज्ञान्
തൃതീയാ
अज्ञेन
अज्ञाभ्याम्
अज्ञैः
ചതുർഥീ
अज्ञाय
अज्ञाभ्याम्
अज्ञेभ्यः
പഞ്ചമീ
अज्ञात् / अज्ञाद्
अज्ञाभ्याम्
अज्ञेभ्यः
ഷഷ്ഠീ
अज्ञस्य
अज्ञयोः
अज्ञानाम्
സപ്തമീ
अज्ञे
अज्ञयोः
अज्ञेषु


മറ്റുള്ളവ