अज्ञ શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अज्ञः
अज्ञौ
अज्ञाः
સંબોધન
अज्ञ
अज्ञौ
अज्ञाः
દ્વિતીયા
अज्ञम्
अज्ञौ
अज्ञान्
તૃતીયા
अज्ञेन
अज्ञाभ्याम्
अज्ञैः
ચતુર્થી
अज्ञाय
अज्ञाभ्याम्
अज्ञेभ्यः
પંચમી
अज्ञात् / अज्ञाद्
अज्ञाभ्याम्
अज्ञेभ्यः
ષષ્ઠી
अज्ञस्य
अज्ञयोः
अज्ञानाम्
સપ્તમી
अज्ञे
अज्ञयोः
अज्ञेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अज्ञः
अज्ञौ
अज्ञाः
સંબોધન
अज्ञ
अज्ञौ
अज्ञाः
દ્વિતીયા
अज्ञम्
अज्ञौ
अज्ञान्
તૃતીયા
अज्ञेन
अज्ञाभ्याम्
अज्ञैः
ચતુર્થી
अज्ञाय
अज्ञाभ्याम्
अज्ञेभ्यः
પંચમી
अज्ञात् / अज्ञाद्
अज्ञाभ्याम्
अज्ञेभ्यः
ષષ્ઠી
अज्ञस्य
अज्ञयोः
अज्ञानाम्
સપ્તમી
अज्ञे
अज्ञयोः
अज्ञेषु
અન્ય