अजितव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अजितव्यम्
अजितव्ये
अजितव्यानि
સંબોધન
अजितव्य
अजितव्ये
अजितव्यानि
દ્વિતીયા
अजितव्यम्
अजितव्ये
अजितव्यानि
તૃતીયા
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
ચતુર્થી
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
પંચમી
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
ષષ્ઠી
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
સપ્તમી
अजितव्ये
अजितव्ययोः
अजितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अजितव्यम्
अजितव्ये
अजितव्यानि
સંબોધન
अजितव्य
अजितव्ये
अजितव्यानि
દ્વિતીયા
अजितव्यम्
अजितव्ये
अजितव्यानि
તૃતીયા
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
ચતુર્થી
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
પંચમી
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
ષષ્ઠી
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
સપ્તમી
अजितव्ये
अजितव्ययोः
अजितव्येषु


અન્ય