अजा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अजा
अजे
अजाः
સંબોધન
अजे
अजे
अजाः
દ્વિતીયા
अजाम्
अजे
अजाः
તૃતીયા
अजया
अजाभ्याम्
अजाभिः
ચતુર્થી
अजायै
अजाभ्याम्
अजाभ्यः
પંચમી
अजायाः
अजाभ्याम्
अजाभ्यः
ષષ્ઠી
अजायाः
अजयोः
अजानाम्
સપ્તમી
अजायाम्
अजयोः
अजासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अजा
अजे
अजाः
સંબોધન
अजे
अजे
अजाः
દ્વિતીયા
अजाम्
अजे
अजाः
તૃતીયા
अजया
अजाभ्याम्
अजाभिः
ચતુર્થી
अजायै
अजाभ्याम्
अजाभ्यः
પંચમી
अजायाः
अजाभ्याम्
अजाभ्यः
ષષ્ઠી
अजायाः
अजयोः
अजानाम्
સપ્તમી
अजायाम्
अजयोः
अजासु


અન્ય