अचिर ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अचिरः
अचिरौ
अचिराः
സംബോധന
अचिर
अचिरौ
अचिराः
ദ്വിതീയാ
अचिरम्
अचिरौ
अचिरान्
തൃതീയാ
अचिरेण
अचिराभ्याम्
अचिरैः
ചതുർഥീ
अचिराय
अचिराभ्याम्
अचिरेभ्यः
പഞ്ചമീ
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
ഷഷ്ഠീ
अचिरस्य
अचिरयोः
अचिराणाम्
സപ്തമീ
अचिरे
अचिरयोः
अचिरेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अचिरः
अचिरौ
अचिराः
സംബോധന
अचिर
अचिरौ
अचिराः
ദ്വിതീയാ
अचिरम्
अचिरौ
अचिरान्
തൃതീയാ
अचिरेण
अचिराभ्याम्
अचिरैः
ചതുർഥീ
अचिराय
अचिराभ्याम्
अचिरेभ्यः
പഞ്ചമീ
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
ഷഷ്ഠീ
अचिरस्य
अचिरयोः
अचिराणाम्
സപ്തമീ
अचिरे
अचिरयोः
अचिरेषु
മറ്റുള്ളവ