अचिर શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अचिरः
अचिरौ
अचिराः
સંબોધન
अचिर
अचिरौ
अचिराः
દ્વિતીયા
अचिरम्
अचिरौ
अचिरान्
તૃતીયા
अचिरेण
अचिराभ्याम्
अचिरैः
ચતુર્થી
अचिराय
अचिराभ्याम्
अचिरेभ्यः
પંચમી
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
ષષ્ઠી
अचिरस्य
अचिरयोः
अचिराणाम्
સપ્તમી
अचिरे
अचिरयोः
अचिरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अचिरः
अचिरौ
अचिराः
સંબોધન
अचिर
अचिरौ
अचिराः
દ્વિતીયા
अचिरम्
अचिरौ
अचिरान्
તૃતીયા
अचिरेण
अचिराभ्याम्
अचिरैः
ચતુર્થી
अचिराय
अचिराभ्याम्
अचिरेभ्यः
પંચમી
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
ષષ્ઠી
अचिरस्य
अचिरयोः
अचिराणाम्
સપ્તમી
अचिरे
अचिरयोः
अचिरेषु


અન્ય