अचितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अचितव्यः
अचितव्यौ
अचितव्याः
സംബോധന
अचितव्य
अचितव्यौ
अचितव्याः
ദ്വിതീയാ
अचितव्यम्
अचितव्यौ
अचितव्यान्
തൃതീയാ
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ചതുർഥീ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
പഞ്ചമീ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ഷഷ്ഠീ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
സപ്തമീ
अचितव्ये
अचितव्ययोः
अचितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अचितव्यः
अचितव्यौ
अचितव्याः
സംബോധന
अचितव्य
अचितव्यौ
अचितव्याः
ദ്വിതീയാ
अचितव्यम्
अचितव्यौ
अचितव्यान्
തൃതീയാ
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ചതുർഥീ
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
പഞ്ചമീ
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ഷഷ്ഠീ
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
സപ്തമീ
अचितव्ये
अचितव्ययोः
अचितव्येषु


മറ്റുള്ളവ