अचितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अचितव्यः
अचितव्यौ
अचितव्याः
સંબોધન
अचितव्य
अचितव्यौ
अचितव्याः
દ્વિતીયા
अचितव्यम्
अचितव्यौ
अचितव्यान्
તૃતીયા
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ચતુર્થી
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
પંચમી
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ષષ્ઠી
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
સપ્તમી
अचितव्ये
अचितव्ययोः
अचितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अचितव्यः
अचितव्यौ
अचितव्याः
સંબોધન
अचितव्य
अचितव्यौ
अचितव्याः
દ્વિતીયા
अचितव्यम्
अचितव्यौ
अचितव्यान्
તૃતીયા
अचितव्येन
अचितव्याभ्याम्
अचितव्यैः
ચતુર્થી
अचितव्याय
अचितव्याभ्याम्
अचितव्येभ्यः
પંચમી
अचितव्यात् / अचितव्याद्
अचितव्याभ्याम्
अचितव्येभ्यः
ષષ્ઠી
अचितव्यस्य
अचितव्ययोः
अचितव्यानाम्
સપ્તમી
अचितव्ये
अचितव्ययोः
अचितव्येषु


અન્ય