अचमान શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अचमानः
अचमानौ
अचमानाः
સંબોધન
अचमान
अचमानौ
अचमानाः
દ્વિતીયા
अचमानम्
अचमानौ
अचमानान्
તૃતીયા
अचमानेन
अचमानाभ्याम्
अचमानैः
ચતુર્થી
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
પંચમી
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
ષષ્ઠી
अचमानस्य
अचमानयोः
अचमानानाम्
સપ્તમી
अचमाने
अचमानयोः
अचमानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अचमानः
अचमानौ
अचमानाः
સંબોધન
अचमान
अचमानौ
अचमानाः
દ્વિતીયા
अचमानम्
अचमानौ
अचमानान्
તૃતીયા
अचमानेन
अचमानाभ्याम्
अचमानैः
ચતુર્થી
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
પંચમી
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
ષષ્ઠી
अचमानस्य
अचमानयोः
अचमानानाम्
સપ્તમી
अचमाने
अचमानयोः
अचमानेषु
અન્ય