अचनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अचनीयः
अचनीयौ
अचनीयाः
સંબોધન
अचनीय
अचनीयौ
अचनीयाः
દ્વિતીયા
अचनीयम्
अचनीयौ
अचनीयान्
તૃતીયા
अचनीयेन
अचनीयाभ्याम्
अचनीयैः
ચતુર્થી
अचनीयाय
अचनीयाभ्याम्
अचनीयेभ्यः
પંચમી
अचनीयात् / अचनीयाद्
अचनीयाभ्याम्
अचनीयेभ्यः
ષષ્ઠી
अचनीयस्य
अचनीययोः
अचनीयानाम्
સપ્તમી
अचनीये
अचनीययोः
अचनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अचनीयः
अचनीयौ
अचनीयाः
સંબોધન
अचनीय
अचनीयौ
अचनीयाः
દ્વિતીયા
अचनीयम्
अचनीयौ
अचनीयान्
તૃતીયા
अचनीयेन
अचनीयाभ्याम्
अचनीयैः
ચતુર્થી
अचनीयाय
अचनीयाभ्याम्
अचनीयेभ्यः
પંચમી
अचनीयात् / अचनीयाद्
अचनीयाभ्याम्
अचनीयेभ्यः
ષષ્ઠી
अचनीयस्य
अचनीययोः
अचनीयानाम्
સપ્તમી
अचनीये
अचनीययोः
अचनीयेषु


અન્ય