अङ्गुष्ठ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
സംബോധന
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ദ്വിതീയാ
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
തൃതീയാ
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ചതുർഥീ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
പഞ്ചമീ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ഷഷ്ഠീ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
സപ്തമീ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
സംബോധന
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
ദ്വിതീയാ
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
തൃതീയാ
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ചതുർഥീ
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
പഞ്ചമീ
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ഷഷ്ഠീ
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
സപ്തമീ
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु