अङ्गुष्ठ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
સંબોધન
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
દ્વિતીયા
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
તૃતીયા
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ચતુર્થી
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
પંચમી
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ષષ્ઠી
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
સપ્તમી
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
સંબોધન
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
દ્વિતીયા
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
તૃતીયા
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
ચતુર્થી
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
પંચમી
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ષષ્ઠી
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
સપ્તમી
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु