अङ्गुष्ठ শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
সম্বোধন
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
দ্বিতীয়া
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
তৃতীয়া
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
চতুৰ্থী
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
পঞ্চমী
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ষষ্ঠী
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
সপ্তমী
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
সম্বোধন
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
দ্বিতীয়া
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
তৃতীয়া
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
চতুৰ্থী
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
পঞ্চমী
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
ষষ্ঠী
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
সপ্তমী
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु