अङ्गुल શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अङ्गुलः
अङ्गुलौ
अङ्गुलाः
સંબોધન
अङ्गुल
अङ्गुलौ
अङ्गुलाः
દ્વિતીયા
अङ्गुलम्
अङ्गुलौ
अङ्गुलान्
તૃતીયા
अङ्गुलेन
अङ्गुलाभ्याम्
अङ्गुलैः
ચતુર્થી
अङ्गुलाय
अङ्गुलाभ्याम्
अङ्गुलेभ्यः
પંચમી
अङ्गुलात् / अङ्गुलाद्
अङ्गुलाभ्याम्
अङ्गुलेभ्यः
ષષ્ઠી
अङ्गुलस्य
अङ्गुलयोः
अङ्गुलानाम्
સપ્તમી
अङ्गुले
अङ्गुलयोः
अङ्गुलेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अङ्गुलः
अङ्गुलौ
अङ्गुलाः
સંબોધન
अङ्गुल
अङ्गुलौ
अङ्गुलाः
દ્વિતીયા
अङ्गुलम्
अङ्गुलौ
अङ्गुलान्
તૃતીયા
अङ्गुलेन
अङ्गुलाभ्याम्
अङ्गुलैः
ચતુર્થી
अङ्गुलाय
अङ्गुलाभ्याम्
अङ्गुलेभ्यः
પંચમી
अङ्गुलात् / अङ्गुलाद्
अङ्गुलाभ्याम्
अङ्गुलेभ्यः
ષષ્ઠી
अङ्गुलस्य
अङ्गुलयोः
अङ्गुलानाम्
સપ્તમી
अङ्गुले
अङ्गुलयोः
अङ्गुलेषु


અન્ય