अङ्गयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
സംബോധന
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ദ്വിതീയാ
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
തൃതീയാ
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ചതുർഥീ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
പഞ്ചമീ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ഷഷ്ഠീ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
സപ്തമീ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
സംബോധന
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
ദ്വിതീയാ
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
തൃതീയാ
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ചതുർഥീ
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
പഞ്ചമീ
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ഷഷ്ഠീ
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
സപ്തമീ
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु


മറ്റുള്ളവ