अङ्गयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
સંબોધન
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
દ્વિતીયા
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
તૃતીયા
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ચતુર્થી
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
પંચમી
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ષષ્ઠી
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
સપ્તમી
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
સંબોધન
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
દ્વિતીયા
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
તૃતીયા
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
ચતુર્થી
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
પંચમી
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
ષષ્ઠી
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
સપ્તમી
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु


અન્ય