अङ्गयमान શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अङ्गयमानः
अङ्गयमानौ
अङ्गयमानाः
સંબોધન
अङ्गयमान
अङ्गयमानौ
अङ्गयमानाः
દ્વિતીયા
अङ्गयमानम्
अङ्गयमानौ
अङ्गयमानान्
તૃતીયા
अङ्गयमानेन
अङ्गयमानाभ्याम्
अङ्गयमानैः
ચતુર્થી
अङ्गयमानाय
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
પંચમી
अङ्गयमानात् / अङ्गयमानाद्
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
ષષ્ઠી
अङ्गयमानस्य
अङ्गयमानयोः
अङ्गयमानानाम्
સપ્તમી
अङ्गयमाने
अङ्गयमानयोः
अङ्गयमानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अङ्गयमानः
अङ्गयमानौ
अङ्गयमानाः
સંબોધન
अङ्गयमान
अङ्गयमानौ
अङ्गयमानाः
દ્વિતીયા
अङ्गयमानम्
अङ्गयमानौ
अङ्गयमानान्
તૃતીયા
अङ्गयमानेन
अङ्गयमानाभ्याम्
अङ्गयमानैः
ચતુર્થી
अङ्गयमानाय
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
પંચમી
अङ्गयमानात् / अङ्गयमानाद्
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
ષષ્ઠી
अङ्गयमानस्य
अङ्गयमानयोः
अङ्गयमानानाम्
સપ્તમી
अङ्गयमाने
अङ्गयमानयोः
अङ्गयमानेषु
અન્ય