अङ्गमान શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अङ्गमानः
अङ्गमानौ
अङ्गमानाः
સંબોધન
अङ्गमान
अङ्गमानौ
अङ्गमानाः
દ્વિતીયા
अङ्गमानम्
अङ्गमानौ
अङ्गमानान्
તૃતીયા
अङ्गमानेन
अङ्गमानाभ्याम्
अङ्गमानैः
ચતુર્થી
अङ्गमानाय
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
પંચમી
अङ्गमानात् / अङ्गमानाद्
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
ષષ્ઠી
अङ्गमानस्य
अङ्गमानयोः
अङ्गमानानाम्
સપ્તમી
अङ्गमाने
अङ्गमानयोः
अङ्गमानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अङ्गमानः
अङ्गमानौ
अङ्गमानाः
સંબોધન
अङ्गमान
अङ्गमानौ
अङ्गमानाः
દ્વિતીયા
अङ्गमानम्
अङ्गमानौ
अङ्गमानान्
તૃતીયા
अङ्गमानेन
अङ्गमानाभ्याम्
अङ्गमानैः
ચતુર્થી
अङ्गमानाय
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
પંચમી
अङ्गमानात् / अङ्गमानाद्
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
ષષ્ઠી
अङ्गमानस्य
अङ्गमानयोः
अङ्गमानानाम्
સપ્તમી
अङ्गमाने
अङ्गमानयोः
अङ्गमानेषु
અન્ય