अङ्गना શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अङ्गना
अङ्गने
अङ्गनाः
સંબોધન
अङ्गने
अङ्गने
अङ्गनाः
દ્વિતીયા
अङ्गनाम्
अङ्गने
अङ्गनाः
તૃતીયા
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
ચતુર્થી
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
પંચમી
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
ષષ્ઠી
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
સપ્તમી
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अङ्गना
अङ्गने
अङ्गनाः
સંબોધન
अङ्गने
अङ्गने
अङ्गनाः
દ્વિતીયા
अङ्गनाम्
अङ्गने
अङ्गनाः
તૃતીયા
अङ्गनया
अङ्गनाभ्याम्
अङ्गनाभिः
ચતુર્થી
अङ्गनायै
अङ्गनाभ्याम्
अङ्गनाभ्यः
પંચમી
अङ्गनायाः
अङ्गनाभ्याम्
अङ्गनाभ्यः
ષષ્ઠી
अङ्गनायाः
अङ्गनयोः
अङ्गनानाम्
સપ્તમી
अङ्गनायाम्
अङ्गनयोः
अङ्गनासु


અન્ય