अग्नीषोमीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
સંબોધન
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
દ્વિતીયા
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
તૃતીયા
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
ચતુર્થી
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
પંચમી
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
ષષ્ઠી
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
સપ્તમી
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
સંબોધન
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
દ્વિતીયા
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
તૃતીયા
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
ચતુર્થી
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
પંચમી
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
ષષ્ઠી
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
સપ્તમી
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु


અન્ય