अगुण ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अगुणः
अगुणौ
अगुणाः
സംബോധന
अगुण
अगुणौ
अगुणाः
ദ്വിതീയാ
अगुणम्
अगुणौ
अगुणान्
തൃതീയാ
अगुणेन
अगुणाभ्याम्
अगुणैः
ചതുർഥീ
अगुणाय
अगुणाभ्याम्
अगुणेभ्यः
പഞ്ചമീ
अगुणात् / अगुणाद्
अगुणाभ्याम्
अगुणेभ्यः
ഷഷ്ഠീ
अगुणस्य
अगुणयोः
अगुणानाम्
സപ്തമീ
अगुणे
अगुणयोः
अगुणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अगुणः
अगुणौ
अगुणाः
സംബോധന
अगुण
अगुणौ
अगुणाः
ദ്വിതീയാ
अगुणम्
अगुणौ
अगुणान्
തൃതീയാ
अगुणेन
अगुणाभ्याम्
अगुणैः
ചതുർഥീ
अगुणाय
अगुणाभ्याम्
अगुणेभ्यः
പഞ്ചമീ
अगुणात् / अगुणाद्
अगुणाभ्याम्
अगुणेभ्यः
ഷഷ്ഠീ
अगुणस्य
अगुणयोः
अगुणानाम्
സപ്തമീ
अगुणे
अगुणयोः
अगुणेषु